B 269-35 Padmapurāṇa -Māghamāhātmya
Manuscript culture infobox
Filmed in: B 269/35
Title: Padmapurāṇa
Dimensions: 39 x 12.3 cm x 123 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 4/712
Remarks:
Reel No. B 269/35
Inventory No. 42248
Title Padmapurāṇa -Māghamāhātmya
Remarks
Author
Subject Māhātmya
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State incomplete
Size 39 0 x 12.3 cm
Binding Hole(s)
Folios 122
Lines per Page 14
Foliation figures on the verso; in the upper left-hand margin under the abbreviation māgha mā and in the lower right-hand margin under the word rāmaḥ
Scribe
Date of Copying
Place of Copying
King
Donor
Owner/Deliverer
Place of Deposit NAK
Accession No. 4/712
Manuscript Features
Fol. 22 is missing.
Excerpts
«Beginning»
ṣyaiḥ praśiṣyaiś ca brahmiṣṭhā vedapāragāḥ || 12 ||
lokānugrahakarttāraḥ paropakṛtiśālinaḥ ||
prāyaścittaratā nityaṃ paṃcayajñaparāyaṇāḥ || 13 ||
āgatya naimiṣāraṇyam aśeṣaguṇasaṃyutāḥ ||
karttum ārebhire satram atha sūtaḥ samāyayau || 14 ||
tam āśramam anuprāptaṃ jaṭāvalkaladhāriṇam ||
praśannavadanaṃ śāntaṃ paramārthaviśāradam || 15 ||
aśeṣaguṇasaṃpannaṃ aśeṣānandasevitam ||
bhasmoddhūlitasarvvāṃgaṃ tripuṃḍāṃkitamastakam || 16 ||
rudrākṣamālābharaṇaṃ jaṭāmukuṭamaṃḍitam ||
sarvvaśāstrārthatattvajñaṃ sarvabhūtehiteratam || 17 || (fol. 2r1–5)
«End»
uvāca sūto guruvāgvibhūtiḥ
śrīmāghamāhātmyam idaṃ munīnām ||
śrutvā ca te śrotramukhaṃ munīndrās
tad dīrghasatraṃ vidhivad vitenuḥ || 77 ||
evaṃ yaḥ kurute māghaṃ prativarṣe narottamaḥ ||
sa svarge ramate loke yāvad indrāś caturddaśa || 78 || || (fol. 124r6–8)
«Colophon»
iti śrīpādmapurāṇe vaśiṣṭhadilīpasaṃvāde māghamāhātmye snānadānpdyāpanādividhyākhyānaṃ nāma saptatriṃśoʼdhyāyaḥ samāptaḥ śubhaḥ || || ❁ || || (fol. 124r8–9)
Microfilm Details
Reel No. B 269/35
Date of Filming 30-04-1972
Exposures 125
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by BK/RK
Date 27-08-2012
Bibliography